B 33-6 Manusmṛti
Manuscript culture infobox
Filmed in: B 33/6
Title: Manusmṛti
Dimensions: 39 x 5 cm x 121 folios
Material: palm-leaf
Condition:
Scripts: Maithili
Languages: Sanskrit
Subjects: Dharma(śāstra), incl. didactic portions of the epics, Purāṇas, etc.
Date: ŚS 1545
Acc No.: NAK 5/335
Remarks:
Reel No. B 33/6
Title Manusmṛti
Subject Dharmaśāstra
Language Sanskrit
Manuscript Details
Script Maithili
Material palm-leaf
State incomplete
Size 39 x 5 cm
Binding Hole 1, left of the centre
Folios 121
Lines per Folio 5
Foliation figures in the left margin of the verso
Scribe Mohana
Date of Copying ŚS 1545 caitrakṛṣṇa 9 budhavāra (~ 1623 CE)
Place of Deposit NAK
Accession No. 5-335
Manuscript Features
Fols. 1-32 are missing.
Excerpts
Beginning
maḥ ||
ṣaṭkam eko bhavaty eṣāṃ tribhir anyaḥ pravartate |
dvābhyām ekaś caturthas tu brahmasatreṇa jīvati ||
saṃtoṣaṃ param āsthāya sukhārthī saṃyato bhavet |
saṃtoṣamūlaṃ hi sukhaṃ duḥkhamūlaṃ viparyyayaḥ ||
ato hy uttamayā vṛttyā jīvaṃs tu snātako dvijaḥ |
svarggāyuṣyayaśasyāni vratānīmāni dhārayet ||
vedoditaṃ svakaṃ karmma nityaṃ kuryād atandritaḥ |
tad dhi kurvvan yathāśakti prāpnoti paramāṅ gatim ||
nehetārthān prasaṅgena na viruddhena karmaṇā |
na kalpamāneṣv artheṣu nārtyām api yatas tataḥ ||
indriyārtheṣu sarvveṣu na prasajyeta kāmataḥ |
ataḥ prasaktiṃ caiteṣāṃ manasā sannivartayet ||
sarvvān parityajed arthān svādhyāyasya virodhinaḥ |
yathā tathādhyāpayaṃs tu sā hy asya kṛtakṛtyatā || (fol. 33r1–5)
End
manasīnduṃ diśaḥ śrotre klāntaṃ viṣṇuṃ bale haram |
vācy agniṃ mitram utsargge prajane ca prajāpatim ||
praśāsitāraṃ sarvveṣām aṇīyāṃsam anor (!) api |
rukmābhaṃ svapnā(!)dhīgamyaṃ tam vidyāt puruṣaṃ param ||
etam eva vadanty agniṃ manum anye prajāpatim |
indram eke pare prāptam (!) apare brahma śāśvatam ||
eṣa sarvvāṇi bhūtāni pañcabhir vyāpya mūrttibhiḥ |
janmavṛddhikṣayair nnityaṃ sañcārayati cakravat ||
evaṃ yaḥ sarvvabhūteṣu paśyaty ātmānam ātmanā |
sa sarvvasamatām etya brahmābhyeti sanātanaṃ ||
ity evaṃ mānavaṃ śāstraṃ bhṛguproktaṃ paṭhet tu yaḥ |
bhaved ācāravān nityaṃ yatheṣṭāṃ prāpnuyād gatim ||
iti śrīmānave dharmmaśāstre bhṛguproktāyāṃ saṃhitāyāṃ dvādaśo dhyāyaḥ samāptaḥ || || oṃ || (fols. 121v3–122r1)
Colophon
bāṇādbhibhūtaśaśisammataśākavarṣe
caitrasya kṛṣṇana[[vamī]]vidhusūnuvāre |
śrīmohanena likhitaṃ bhṛguṇā praṇītaṃ
dharmmasya nirṇṇayaparaṃ manupustakākhyaṃ || ||
oṃ namas tasyai tasmai ca ||
smṛte sakalakalyāṇabhājanaṃ yatra jāyate |
puruṣas tam ajan nityaṃ vrajāmi śaraṇaṃ hariṃ ||
aho mūḍhajanāḥ sarvve ⟪pūjaya⟫ [[bhajadhvaṃ]] yadunandanaṃ |
(brū)hi kathaṃ sukhaṃ (loke) paratre mokṣam āpnuyāt || (fol. 122r2–3)
Microfilm Details
Reel No. B 33/6
Date of Filming 22-10-1970
Exposures 97
Used Copy Hamburg
Type of Film negative
Catalogued by DA
Date 01-11-2005