B 33-6 Manusmṛti

Manuscript culture infobox

Filmed in: B 33/6
Title: Manusmṛti
Dimensions: 39 x 5 cm x 121 folios
Material: palm-leaf
Condition:
Scripts: Maithili
Languages: Sanskrit
Subjects: Dharma(śāstra), incl. didactic portions of the epics, Purāṇas, etc.
Date: ŚS 1545
Acc No.: NAK 5/335
Remarks:

Reel No. B 33/6

Title Manusmṛti

Subject Dharmaśāstra

Language Sanskrit

Manuscript Details

Script Maithili

Material palm-leaf

State incomplete

Size 39 x 5 cm

Binding Hole 1, left of the centre

Folios 121

Lines per Folio 5

Foliation figures in the left margin of the verso

Scribe Mohana

Date of Copying ŚS 1545 caitrakṛṣṇa 9 budhavāra (~ 1623 CE)

Place of Deposit NAK

Accession No. 5-335

Manuscript Features

Fols. 1-32 are missing.

Excerpts

Beginning

maḥ ||
ṣaṭkam eko bhavaty eṣāṃ tribhir anyaḥ pravartate |
dvābhyām ekaś caturthas tu brahmasatreṇa jīvati ||
saṃtoṣaṃ param āsthāya sukhārthī saṃyato bhavet |
saṃtoṣamūlaṃ hi sukhaṃ duḥkhamūlaṃ viparyyayaḥ ||
ato hy uttamayā vṛttyā jīvaṃs tu snātako dvijaḥ |
svarggāyuṣyayaśasyāni vratānīmāni dhārayet ||
vedoditaṃ svakaṃ karmma nityaṃ kuryād atandritaḥ |
tad dhi kurvvan yathāśakti prāpnoti paramāṅ gatim ||
nehetārthān prasaṅgena na viruddhena karmaṇā |
na kalpamāneṣv artheṣu nārtyām api yatas tataḥ ||
indriyārtheṣu sarvveṣu na prasajyeta kāmataḥ |
ataḥ prasaktiṃ caiteṣāṃ manasā sannivartayet ||
sarvvān parityajed arthān svādhyāyasya virodhinaḥ |
yathā tathādhyāpayaṃs tu sā hy asya kṛtakṛtyatā || (fol. 33r1–5)

End

manasīnduṃ diśaḥ śrotre klāntaṃ viṣṇuṃ bale haram |
vācy agniṃ mitram utsargge prajane ca prajāpatim ||
praśāsitāraṃ sarvveṣām aṇīyāṃsam anor (!) api |
rukmābhaṃ svapnā(!)dhīgamyaṃ tam vidyāt puruṣaṃ param ||
etam eva vadanty agniṃ manum anye prajāpatim |
indram eke pare prāptam (!) apare brahma śāśvatam ||
eṣa sarvvāṇi bhūtāni pañcabhir vyāpya mūrttibhiḥ |
janmavṛddhikṣayair nnityaṃ sañcārayati cakravat ||
evaṃ yaḥ sarvvabhūteṣu paśyaty ātmānam ātmanā |
sa sarvvasamatām etya brahmābhyeti sanātanaṃ ||
ity evaṃ mānavaṃ śāstraṃ bhṛguproktaṃ paṭhet tu yaḥ |
bhaved ācāravān nityaṃ yatheṣṭāṃ prāpnuyād gatim ||

iti śrīmānave dharmmaśāstre bhṛguproktāyāṃ saṃhitāyāṃ dvādaśo dhyāyaḥ samāptaḥ || || oṃ || (fols. 121v3–122r1)

Colophon

bāṇādbhibhūtaśaśisammataśākavarṣe
caitrasya kṛṣṇana[[vamī]]vidhusūnuvāre |
śrīmohanena likhitaṃ bhṛguṇā praṇītaṃ
dharmmasya nirṇṇayaparaṃ manupustakākhyaṃ || ||

oṃ namas tasyai tasmai ca ||

smṛte sakalakalyāṇabhājanaṃ yatra jāyate |
puruṣas tam ajan nityaṃ vrajāmi śaraṇaṃ hariṃ ||

aho mūḍhajanāḥ sarvve ⟪pūjaya⟫ [[bhajadhvaṃ]] yadunandanaṃ |
(brū)hi kathaṃ sukhaṃ (loke) paratre mokṣam āpnuyāt || (fol. 122r2–3)

Microfilm Details

Reel No. B 33/6

Date of Filming 22-10-1970

Exposures 97

Used Copy Hamburg

Type of Film negative

Catalogued by DA

Date 01-11-2005